如 是我聞。一時。佛住舍衛國祇樹給孤獨園。爾時。世尊告諸比丘。當觀色 無常。如是觀者。則為正觀。正觀者。則生厭離。厭離者。喜貪盡。喜貪盡者。說心解 脫。如是觀受.想.行.識無常。如是觀者。則為正觀。正觀者。則生厭離。厭離者。喜貪盡。喜貪盡者。說心解脫。如是。比丘。心解脫者。若欲自證。則能自 證。我生已盡。梵行已立。所作已作。自知不受後有。如觀無常。苦.空.非我。亦復如是時。諸比丘聞佛所說。歡喜奉行 |
22.12. Evaṃ me sutaṃ: sāvatthiyaṃ. tatra kho …pe… “rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. nibbindaṃ virajjati; virāgā vimuccati. vimuttasmiṃ vimuttam iti ñāṇaṃ hoti. ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. |